________________
वादीभसिंहः ।
. कविरयं कदा बभूवेति न निश्चयः । किंतु वचनसंदर्भरीतिमनुमृत्यैव यत्किंचिदिवास्य कालं निर्णेतुं प्रयत्यते । वादीभसिंहसूरिकृतक्ष. प्रचूडामणिगद्यचिन्तामण्योर्हरिचन्द्रकविरचितस्य जीवंधरचम्पूकाव्यस्य च वचनरचनायामाशयाविष्करणे च तत्रतत्र स्थलेषु सुतरां समुल्लसति साधर्म्यम् । तच्चाधस्तात्किंचित्प्रदर्यते
... १. 'यश्च समुपस्थितायां विपदि विषादस्य परिग्रहः सोऽयं चण्डातपचकितस्य दावहुतभुजि पातः' । पृ० १९. गद्यचिन्तामणिः.
'किं कल्पते कुरङ्गाक्षि शोचनं दुःखशान्तये ।
आतपक्लेशनाशाय पावकस्य प्रवेशवत् ॥' जीवंधरचम्पू:. २. 'सुमित्राद्यास्तयोः पुत्रास्तेष्वप्यन्यतमोऽस्म्यहम् ।
वयसैव वयं पक्का विश्वेऽपि न तु विद्यया॥' क्षत्रचूडामणिः'तयोः पुत्राः सुमित्राद्यास्तेष्वप्यन्यतमोऽस्म्यहम् । विद्याहीना वयं सर्वे नद्या हीमा इवाद्रयः ॥' जीवंधरचम्पू:. 'तपांसि तप्यमानस्य तस्य चासीदहो पुनः । भस्मकाख्यो महारोगो भुक्तं यो भस्मयेत्क्षणात् ।। न हि वारयितुं शक्यं दुष्कर्माल्पतपस्यया । विस्फुलिङ्गेन किं शक्यं दग्धुमार्द्रमपीन्धनम् ॥ अशक्त्यैव तपः सोऽयं राजा राज्यमिवात्यजत् । श्रेयांसि बहुविघ्नानीत्येतन्नह्यधुनाभवत् ॥ तपसाच्छादितस्तिष्ठन्स्वैराचारी हि पातकी । गुल्मेनान्तर्हितो गृह्णन्विष्किरानिव नाफलः ॥ अवर्तिष्ट यथेष्टं स पाषण्डितपसा पुनः ।
चित्रं जैनी तपस्या हि स्वैराचारविरोधिनी॥' क्षत्रचूडामणिः. 'तदनु दिनेदिने प्रवर्धमानं भस्मकरोगमल्पेन तपसा विस्फुलिङ्गेनेवार्दै
'तदनु दिन जनी तपस्या हिलसा पुनः ।