SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ द्यचिन्तामणी . १६८ I नामं च नूतनतपोधनम् । ततश्चायमाश्चर्यकरदुश्चरतपश्चरणचिताभिसंधिधरमहामुनिर्यमे नियमे स्वाध्याये ध्याने चावबद्धो यथाविधि यथाकालं यथादेशं यथायोग्यमप्रमत्तः प्रवर्तमानः, प्रमत्ततायां कदाचन मत्तेन्द्रियपारतन्त्र्येण परिशङ्कनीयायां परित्यजन्नाहारम्, अनशनेन शरीरावसादनानुकूल्यमनुष्ठानस्याशने तु स्यादिन्द्रियदर्प इति यथा प्रसर्पति मतिस्तथाकाशनं कल्पयन् शयनासनस्थानेषु नियतस्थानेषु सत्सु तत्र सङ्गस्य प्रसङ्गे जन्तुसंदोहोपद्रव संदेहे च भवन्ननियतदेशः, प्रायेण वृष्यमिति भाष्यमाणं भूयस्तथानुभूयमानमस्तोकरसं च वस्तु प्रस्तुतानुगुणं वर्जन्, निर्जनस्थाने कृते सत्यवस्थाने प्रकृतिस्थता स्यादिति विविच्य विविक्तशयनासनं विरचयन्, उदन्यादैन्यकृति नखंपचपांसुमति पथिकप्रयाणपरिपन्थिनि स्विन्नखिन्नदेहिनि मृगतृष्णिकाकरणनिष्णाते निदाघे सत्यमोघमेघोपरोधशीलं शिलोच्चयमुच्चैर्मनाः समारोहन्ननातपत्रमातपयोगमातन्वानः, अपवरकशरणाश्रयिशरीरिणि दन्तत्रपुःकम्पकारिणि धारासंपातबधिरितश्रवसि प्रावृडारम्भे बीताम्बरोऽपि विगतहृदयश्रमस्तरुमूलमाश्रयन्, अकाण्डपलितशङ्कावहमूर्धजली न हिम विन्दुपिशुनितवार्धके वर्षायमाणहिमानीजनितशैत्योद्रेकद्रवीभवदस्थिचर्मणि हेमन्तसमये निर्ममतामङ्गयष्टौ स्पष्टयन्निव केवलमाकाशमेवावकाशीकर्वन्, एवं दुर्वहबाह्यतपोभिरपवाह्य स्वातन्त्र्यमिन्द्रियाणामात्मस्वातन्त्र्ये निष्पन्ने निष्प्रत्यूहमनन्तरमभ्यन्तरतपांसि तरसा कुर्वन्, चतुर्विधाराधनपर्यायचतुरङ्गबलश्रेणीकः क्षपकश्रेणिमारुह्य प्रक्षेतुं कर्मरिपून्यथाक्रमं प्रक्रममाणः, स्वयं पाणौ कृतेन यत्नकृतावधानत्सरुकेणैकाप्रयातिशयधारेण वीर्यगुणप्रष्टपृष्टेन भावनापर्याय निशानजनैशित्येन निर्मलज्ञान निर्मान परमकारुण्यपयोगर्भेण बहलावरणनिचोलोत्खातेन मैत्रीस्नेहोपलितेन रत्नत्रयातिशयरूपेण परमशुक्लध्यानकौक्षेयकेण क्रमेण धर्मवैरिणः सर्वकर्मनिर्माणस्य दुर्मोचस्य मोहनीय कर्ममहाराजस्य मौलभूतत्वादजनस -
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy