________________
१५२
द्यचिन्तामण
वधूवरविधेयहुतवहज्वालोचितलाजविसर्ग इव विभाव्यमाने, जनसंमर्दकृतयादृच्छिक मणिस्तम्भदक्षिण भ्रमणारम्भे दम्पतिविधास्यमानहुताशनप्रादक्षिण्यक्रियां पिशुनयति, हर्षविकीर्यमाणराजाभिमुखप्रसूनाञ्जली सा
7
नन्दगोविन्दमहाराजादिविधातव्यवधूवरचकासदार्द्राक्षतारोपणमनुकुर्वति परिष्करणमय इव परिबर्हमय इव नृत्तमय इव वादित्रमय इव महिषीमय इव महीपतिमय इवानन्दमय इवाशीर्मय इव विलसति विवाहमण्डपे, मण्डलाधीश्वरदत्तहस्तः शिलोच्चयशिखरान्नखरायुध इव हरिविष्टरादवरुह्य विरचितपरमेश्वरसपर्याञ्चितः स्वहस्तवितीर्णकाञ्चनः संचितसकल होम द्रव्य समिद्धपुरोभागेन पुरोधसा हूयमानसमित्कुशतिलबीजलाजजालचटचटायमानेन हुताशनेनाहूत इवासाद्य वेदीं मुदितपुरोहिताभिहितजयजीवेत्याशिषा समं जीवंधरमहाराजः, स्वमातुलमहाराजेन महनीयलग्ने ससंतोषं समर्पिताम्, आत्मीयकीर्तिमिवाकल्पभासुराम्, प्रबलतपस्यामिवाबलाप्रार्थनीयवेषाम्, वासरश्रियमिव दोषोपसंहारसुलभाम्, सुरसुन्दरीमिव साभरणजाताम्, मृगयामिव वराहवधसंपन्नाम् मुनिजनमनोवृत्तिमिव चरणरक्ताम्, ब्रह्मस्तम्भाकृतिमित्र कृशतरविलग्नाम्, शरदमिव विमलाम्बरविराजिनीम्, अध्वरसंपदमिव सुदक्षिणाम्, सुराज्यश्रियमिव चारुवर्णसंस्थानाम्, वनराजिमित्र तिलकभूषितां बहुपत्रलतां च, नक्षत्रराजिमित्र रुचिरहस्तामुज्ज्वलश्रवणमूलांच, हव्यवाहज्वालामिव काष्ठाङ्गारवर्धिनीं भूतिभाविनीं च, 'यदि कुन्तलानामीदृशी कान्तिरलमलं संतमसकान्तिचिन्तामणिभिः । ईदृशं चेदाननमस्य प्रतिरूपकमेव कुमुदिनीपतिः । यदि भुजयोरीदृशं संस्थानमनयोरनुकरोत्येव कल्पशाखिशाखा । यद्ययमाभोगः स्तनयोः पीनयोः क्रीडागिरिरपरः कीदृशो भर्तुः' इति निभृतं वल्लभपरिचारिकाभिनुरागिणीभिरभिष्ट्यमानाम्, अमन्दमृगमदामप्यकिरातगीतिम्, अलकोद्भासिनीमपि नवुतिसंभवाम्, मधुपाश्लिष्टगात्रामपि पवित्राम्, अक्रमक्षी
2