________________
गद्यचिन्तामणौ
सर्वस्वभक्षिणा , तत्त्वज्ञानेनेव तमोपहेन , अतृप्तिमत्त्वादतिगृनुजनदेशीयेन, प्राप्तदूषणाद्वेश्याजनवेषान्तरेण, दुष्प्रवेशत्वादाढ्यगृहातिशायिना , सुजनलोकेनेव पांसलस्थले स्पर्शरहितेन, गुणराशिनेव वंशोत्कर्षप्रकृष्यमाणेन , तस्करेणेव रक्षाभूयिष्ठे निवृत्तसंरम्भेण दावपावकेन परितः परीततया परितापपराधीनान्कृपाधीनमनाः स दीनोद्धरणोचितः कुमारः शतह्रदाशतवलयितानिव बलाहकाननेकपानैक्षिष्ट ।
___ दृष्टमात्रेष्वेव तेषु स्वगात्रस्पृगुपद्रवादिव दूयमानः सुतरां सुदर्शनसुहृदयं तदुपद्रवपरिहृतये हृदयनिहितजिनपतिपदपङ्केजः सुप्तमीनह्रद इव निभृतनिष्पन्दाक्षिपक्ष्मा क्षणमस्थात् । तावता ववृषुः परुषतरालोकनिमीलिताम्बकानामम्बरमालिम्पतामकालबालातपरुचां शम्पासहस्राणामजस्रोन्मेषणमण्डिताः शुण्डालौरसशुण्डादण्डप्रकाण्डतुल्यस्थौल्यनीरधारानिरन्तरितान्तरिक्षाः प्रतिक्षणसुलभफणिपतिरणरणकवितरणचतुरगम्भीरगर्जितजरितश्रवसः पर्जन्याः । तदनु च निजोदरनिलीनसानुमति सलिलाहरणधिषणागतनीरदायमानद्विरदपरिषदि बाडवकृपीटयोनितुलितबिलविवरपीयमानपयसि शौक्तिकनिकरानुकारिकरकोत्करहारिणि विडम्बितविद्रुमलतावितानद्रुमकिसलयोपशोभिनि सागरसब्रह्मचारिणि प्रवहति पयःप्रवाहे दावचित्रभानोः परित्रातानालोक्य गजान्गजेन्द्रगामी गतानुशयः शनैरतिक्रम्य मरुभुवं गत्वा गव्यूतिमात्रं तत्रैव महावंशतया महासत्त्वतया महीभृत्तया महोन्नतितया चात्मानमनुकुर्वन्तं कमपि पर्वतं तदखर्वगर्वनिर्वासनाय निवेशयितुमिव निजामियुगमस्य शिरसि सिंहपोत इव शिलाविभङ्गेन साहंकारः समधिरुह्य महीभृतस्तस्य मणिमकुटायमानं जिनपतिसदनम् , पिपासातुर इव धाराबन्धमादरान्धः समासाद्य , सद्यः संपुल्लमल्लिकावकुलमालतीप्रमुखफुल्लगुच्छैः पूजार्हमर्हन्तमतिभक्तिरभिपूज्य , पुनरपि तरुणतरणिरिव गीर्वाणगिरि प्रकृष्टमनोरथः प्रदक्षिणं भ्रम