________________
४८
श्रीराजेन्द्रगुणमञ्जरी । बुद्धिसे स्वयं तिरने और अन्योंको तारने की इच्छासे उन सिद्धान्तोंका आचरण करते और विचरते हुए निर्भयतासे विश्वोपकारी गुरुमहारान श्रीमद्विजयराजेन्द्रसूरीश्वरजीने मालवा, मारवाड़, गुजरात आदि देशोंमें स्वमाननीय सिद्धान्तोंको स्थापन किये ॥ १६९-१७२ ॥
१७-रत्नपुरीचर्चायां त्रिस्तुतिसिद्धिर्जयश्चअथाऽभवन् पुरेष्वेषु, चतुर्मास्योऽस्य सद्गुरोः । रत्नपुर्यां च सत्पुर्या, पुरे राजगढेऽपि वै ॥ १७३ ॥ रत्नपुर्या पुनस्तस्यां, स्तुतिचर्चात्र चाजनि । जवेरसागरैः सार्धं, बालचन्द्रश्च वाचकैः ॥ १७४ ।। श्रीपञ्चाशकटीकायां, त्रिस्तुतिर्विधिनोदिता । नवीनैव स्तुतिस्तुर्या, प्रस्फुटीकुरुते किल ॥१७५ ॥ त्रिस्तुत्यैव मता चैत्ये, चोत्कृष्टा चैत्यवन्दना । जघन्यमध्यमौ भेदो, ह्येतावपि प्रदर्शितौ ॥ १७६ ॥ स्पष्टीकृता तथा चैवं, श्रीपञ्चाशकटिप्पने । श्रीबृहत्कल्पभाष्येऽपि, व्यवहारसुभाष्यके ॥१७७॥
फिर संवत् १९२६ का चौमासा रतलाम, १९२८ राजगढ, और १९२९ का चौमासा रतलाममें हुआ, इस चौमासेमें संवेगी जवेरसागरजी और यति बालचन्द्रजी