________________
६९
यस्योपदेशमधिगम्य जनास्त्वने के, प्रापुस्तरां द्विविधधर्ममिहात्ममुक्त्यै । उद्यापनानि शुभसम्मतयश्च संघे, भूपेन्द्रसूरिमनिशं तमतः स्मरामि
सज्ज्ञानशेवधिगणास्त्वतिधर्मशालाः नूत्नेवरोद्धतिवराश्च जिनालयानाम् ।
तत्स्थापनानि निजकीयकरेण चक्रे, भूपेन्द्रसूरिमनिशं तमतः स्मरामि
भव्यात्मनां शमदमप्रदमञ्जुगेहः,
प्रोत्कर्ष हर्ष सुविलासविधानदेहः । शान्तस्वभाववन के लिकरैकहेतु
भूपेन्द्रसूरिमनिशं तमतः स्मरामि
शर्वाक्षिगुप्तिरसभूमियुतेऽगमत्स्व
राहोरपत्तनवरे सुसमाधिना यः । माघे सिते मुनितिथौ निखिलोपकारी, भूपेन्द्रसूरिमनिशं तमतः स्मराभि
॥ ५॥
॥ ६ ॥
119 11
॥ ८ ॥
श्रीसंघोऽथ चतुर्विधः स्मरति तं भूपेन्द्रसूरीश्वरं, षट्त्रिंशद्गुणशालिनं सुमनसा भूयस्तरं तद्गुणम् । प्रातर्यस्त्विदमष्टकं सनियमं भक्त्या पठेत्सञ्जनः,
सर्व्वद्धिं स वरां 'गुलाबविजयो' 'ब्रूते सदेत्याप्नुयात् ॥९॥