SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ६९ यस्योपदेशमधिगम्य जनास्त्वने के, प्रापुस्तरां द्विविधधर्ममिहात्ममुक्त्यै । उद्यापनानि शुभसम्मतयश्च संघे, भूपेन्द्रसूरिमनिशं तमतः स्मरामि सज्ज्ञानशेवधिगणास्त्वतिधर्मशालाः नूत्नेवरोद्धतिवराश्च जिनालयानाम् । तत्स्थापनानि निजकीयकरेण चक्रे, भूपेन्द्रसूरिमनिशं तमतः स्मरामि भव्यात्मनां शमदमप्रदमञ्जुगेहः, प्रोत्कर्ष हर्ष सुविलासविधानदेहः । शान्तस्वभाववन के लिकरैकहेतु भूपेन्द्रसूरिमनिशं तमतः स्मरामि शर्वाक्षिगुप्तिरसभूमियुतेऽगमत्स्व राहोरपत्तनवरे सुसमाधिना यः । माघे सिते मुनितिथौ निखिलोपकारी, भूपेन्द्रसूरिमनिशं तमतः स्मराभि ॥ ५॥ ॥ ६ ॥ 119 11 ॥ ८ ॥ श्रीसंघोऽथ चतुर्विधः स्मरति तं भूपेन्द्रसूरीश्वरं, षट्त्रिंशद्गुणशालिनं सुमनसा भूयस्तरं तद्गुणम् । प्रातर्यस्त्विदमष्टकं सनियमं भक्त्या पठेत्सञ्जनः, सर्व्वद्धिं स वरां 'गुलाबविजयो' 'ब्रूते सदेत्याप्नुयात् ॥९॥
SR No.022634
Book TitleRajendra Gun Manjari
Original Sutra AuthorN/A
AuthorGulabvijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1939
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy