________________
श्रीराजेन्द्रगुणमञ्जरी। क्रोध, लोभादि बाह्य गुणोंसे अलग हो कर खास आत्माके ज्ञान दर्शन चारित्रादि गुणोंमें अतीव लवलीन थे ॥ ५२६ ॥ परन्तु रास्तेमें चलते २ अति श्वास बढ़नेसे शिष्यों व श्रीसं. घकी प्रार्थनासे माण्डवगढ़की यात्राके भावको छोड़कर श्रीवर्धमानस्वामी के दर्शन की चाहनासे क्रमशः राजगढ़ पधारे ॥ ५२७ ॥
४४--आर्याऽऽगमो, ज्वर श्वासैधनश्चअत्राऽऽजग्मुश्च साध्व्योऽपि, श्रीगुरोर्दर्शनेच्छया । प्रवर्तिनी तु प्रेमश्रीः, शुद्धचारित्रपालिका ॥ ५२८ ॥ स्थविराऽऽसीत्तु मानश्री, रम्योपदेशदायिनी । तथा मनोहरश्रीस्तु, तथान्या अपि सत्तमाः ॥ ५२९ ॥ ततो दुष्टज्वरोऽप्यागाद्, गुरुसङ्गचिकीर्षया । कदेदृक्षनरत्नस्य, दर्शनं मे क यास्यति ? ॥ ५३० ॥ अथैतो जरया सार्ध, गाढप्रीतिं प्रचक्रतुः। गुरुस्त्वेकस्त्रयश्चैते, मुदैकत्राऽमिलन् खलाः ।। ५३१ ॥ ते त्रयोऽपि महादुष्टाः, स्वस्वशक्तिमदीहशन् । प्राज्यौषधप्रदानस्ते, सुशान्ति नैव भेजिरे॥ ५३२ ।। ___ यहाँ गुरुश्रीके दर्शनकी चाहनासे साध्वियाँ भी आई, उनमें शुद्ध चारित्र पालने वाली प्रवर्तिनी प्रेमश्रीजी थीं ॥५२८॥ रमणीय उपदेश देनेवाली स्थविरा मानश्रीजी वैसेही