________________
१२८
श्रीराजेन्द्रगुणमञ्जरी। ४-कल्याणमंदिरसटीक, ५-खापरियाचौरप्रबन्ध, ६-श्लोकबद्ध-शब्दकौमुदी ॥ ४९२ ॥ स्फुटार्था सुखबोध्या च, बालजीवोपकारिणी । निर्मिता कल्पसूत्रार्थ-प्रबोधिन्यतिसुन्दरा ॥ ४९३ ।। दीपालीकल्पसारश्चो-पदेशरत्नसारकः । हरिविक्रमभूपस्य, चरित्रं चातिमञ्जुलम् ॥ ४९४ ॥ श्रीउत्तमकुमारस्थ, होलिकायाः कथानकम् । तथाऽक्षयतृतीयायाः, प्रबन्धोऽप्यतिसुन्दरः ॥४९५।। येनैते शिष्यविज्ञप्त्या, गद्यबद्धः सुसंस्कृताः । पद्यबद्धो धातुपाठः, प्राकृतं शब्दशासनम् ।। ४९६ ॥ श्रीअभिधानराजेन्द्र-कोषे भागेऽस्ति चादिमे । युक्तं प्राकृतगाथाभिः, सत्संग्रहप्रकीर्णकम् ।। ४९७ ॥ - साफ २ अर्थवाली सुखसे समझने योग्य अज्ञ जीवोंके उपकार करनेवाली अतिमनोहर ऐसी कल्पसूत्र ऊपर ७'कल्पसूत्रार्थप्रबोधिनी' नामा टीका रची है ॥ ४९३ ॥ ८-दीपालीकल्पसार, ९-उपदेशरत्न सार, १०-अतिसुन्दर हरिविक्रमनृपचरित्र ॥ ४९४ ॥ ११-उत्तमकुमारकथा, १२-होलीकथा और अति कमनीय १३-अक्षयतृतीयाप्रवन्ध भी ॥ ४९५ ॥ गुरुश्रीने ये ग्यारह ग्रन्थ शिष्योंकी प्रार्थनासे गद्यबद्ध संस्कृतमें रचे हैं । १४-पद्यबद्ध धातुपाठ, १५-प्राकृतव्याकरणविवृति यह श्रीअभिघानराजेन्द्रकोषके