SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीराजेन्द्रगुणमञ्जरी। ११३ १९०९ नागौरमें, १९१० जैसलमेरमें, १९११ पालीमें, १९१२ प्रसिद्ध शहर जोधपुरमें, १९१३ किसनगढ़में, १९१४ चितोड़गढ़में, १९१५ सोजतमें, १९१६ शंभुगढ़में, १९१७ बीकानेरमें ।। ४२६-४२८ ॥ सादाँ च भिलाडाख्ये, रत्नपुर्यजमेरयोः । जालोरे च वरे घाणे-रावे श्रीजावरापुरे ॥४२९ ॥ तथैवं साध्ववस्थायां, खाचरोदपुरे वरे । रत्नपुर्यां च कूकस्यां, मञ्जौ राजगढे पुरे ॥४३० ।। रत्नपुर्जावराऽऽहोर-जालोर-राजदुर्गके । रत्नपुर्यां च श्रीमाले, शिवगंजे पुरे ततः ॥ ४३१ ।। आलीराजपुरे कुक्ष्यां, श्रेष्ठे राजगढे पुरे । श्राद्धायुतेऽमदावादे, धोराजीवरपत्तने ॥४३२ ॥ श्रीधानेरा-थिरापद्र-वीरमग्रामकेषु वै। सियाणाख्ये गुडाग्रामे, चाऽऽहोरे सर्वसुन्दरे ॥४३३।। १९१८ सादरीमें, १९१९ भिलाड़ामें, १९२० रतलाममें, १९२१ अजमेरमें, १९२२ जालोरमें, १९२३ घाणेरावमें, १९२४ जावरामें हुआ। तैसे ही साधु अवस्थामें १९२५ खाचरोदमें, १९२६ रतलाममें, १९२७ कूकसीमें, १९२८ राजगढ़में, १९२९ रतलाममें, १९३० जावरामें, १९३१-३२ आहोरमें, १९३३ जालोरमें, १९३४ राजगढ़में, १९३५
SR No.022634
Book TitleRajendra Gun Manjari
Original Sutra AuthorN/A
AuthorGulabvijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1939
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy