________________
(८८) कुत्र विधेयो वासः सजननिकटेऽथवा काश्याम् । कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च॥४॥
भावार्थ-यत्न क्यां करवो ? विद्याभ्यास, सारा औषध अने दानमां. अवज्ञा क्यां करवी ? दुर्जन, परस्त्री अने परधनमां. वास क्यां करवो ? सज्जन पासे अथवा काशीमां. कया देशनो त्याग करवो ? ज्यां लुच्चा माणसो होय अने लोभी राजा होय-तेनो. ३४
कुले कलंकोऽपयशः पृथिव्यां मनोनुतापः स्वमहत्वनाशः । जन्मन्यमुष्मिन्नपरत्र सौख्यं द्यूताच्चतुर्वर्गविनाश एव ॥ ५॥
भावार्थ--पोताना कुलने कलंक लागे, जगतमां अपयश फेलाय, मनने संताप थाय, पोताना महत्वनो नाश थाय-एम आ जन्ममां तेम पर जन्ममां पण जेनाथी सुख नज मले, एवा द्यूत (जुगार ) थी खरेखर चारे वर्गोनो नाश थाय छे. ५ कुदेशं च कुवृत्तिं च कुभार्यां कुनदीं तथा । कुदव्यं च कुभोज्यं च वर्जयेत्तु विचक्षणः ॥६॥