________________
(८४) स्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥१॥
भावार्थ-ऐश्वर्य (मोटाई ) नुं भूषण सौजन्य (सुजनता) छे, शौर्यनुं भूषण वाणीनो संयम छे, ज्ञान- भूषण उपशम छे, कुळनुं भूषण विनय छे, धनभूषण सुपात्रदान छे, तपनुं भूषण अक्रोध (क्रोधाभाव) छे, बलवंतोनुं भूषण क्षमा छे, धर्मनुं भूषण निष्कपटता छे-ए रीते सर्वनुं भिन्न भिन्न कारण बतावेल छे, परंतु शील-ए सर्वना परम भूषणरूप छे, एटलुंज नहि, पण सर्वना ते कारणरूप छे. १ ऐश्वर्यं महतां वक्तुं शकेणापि न शक्यते । अनुभूतो घृतास्वादो यथा वक्तुं न शक्यते॥२॥
भावार्थ-अनुभवमां आवेल होय छतां जेम घृतनो स्वाद मुखथी कही न शकाय, तेम महात्माओनुं ऐश्वर्य कहेवाने इंद्र पण शक्तिमान् नथी. २ ऐंदी ही कुंठिता शक्तिः श्रीजिनानां गुणस्तुतौ। दिव्यशक्तिजुषाऽप्येष वार्षिः किं परिमीयते॥शा