________________
(८०) भावार्थ-अहो! आश्चर्यनी वात छे के ते एकांत प्रमदानो भोगी छतां निर्मळ ब्रह्मचारी हतो अने पोते आश्रवमां मुख्य छतां आश्रवना विप्लव-पराभवने तेणे दूर करले हतो.९ एकः क्षमावतां दोषो द्वितीयो नोपपद्यते । यदेनं क्षमया युक्त-मशक्तं मन्यते जनः॥१०॥ ___ भावार्थ-क्षमावंत जनोमां बीजं कई नहि, पण एक दोष उपस्थित थाय छे, ते ए के लोको क्षमाशीलने अशक्त माने छे. १० एकेन राजहंसेन या शोभा सरसो भवेत् । न सा बकसहस्रेण परितस्तीरवासिना ॥११॥ ___ भावार्थ-एकज राजहंसथी सरोवरनी जे शोभा थाय छे, तेवी शोभा, चारे बाजु तीरपर वसता हजार बगलाओथी थवानी नथी. ११
एकोहि दोषो गुणसंनिपाते निमजतींदोरिति यो बभाषे । न तेन दृष्टं कविना समस्तं दारिद्य• मेकं गुणकोटिहारि ॥ १२॥