________________
( ६६ )
उद्यमं कुर्वतां पुंसां भाग्यं सर्वत्र कारणम् । समुद्रमथनाल्लेभे हरिर्लक्ष्मीं हरो विषम् ॥ ६ ॥ भावार्थ — उद्यम करतां पण पुरुषोने लाभालाभनुं कारण भाग्य छे. समुद्रमथन करतां हरिने लक्ष्मी मळी अने शंकरने विष मळ्युं. ६ उत्तमं स्वार्जितं प्रोक्तं मध्यमं पितुरर्जितं । कनिष्ठं भ्रातृवित्तं च स्त्रीवित्तमधमाधमम् ॥ ७॥ भावार्थ- पोते उपार्जन करेल धन उत्तम कहेल छे, पितानुं कमावेल मध्यम, भाइनुं कनिष्ठ अने खीं कमावेल धन अघमाधम कहेल छे. ७
उत्तमस्य क्षणं क्रोधो द्वियामं मध्यमस्य तु । अधमस्य त्वहोरात्रं चिरं क्रोधोऽधमाधमः ॥८॥
भावार्थ - उत्तम पुरुषोने मात्र एक क्षणवार क्रोध रहे, मध्यमने बे पहोर, अधमने अहोरात्र अने अधमाधमने चिरकाल क्रोध रहे छे. ८ उद्यमन हि सिद्ध्यंति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशति मुखे मृगाः ॥ ९ ॥