________________
( ६० )
भावार्थ — जेणे जगतमां दुःखनो अनुभव कर्यो नथी, जे दुःख दूर करवा समर्थ नथी अने दुःख सांमळतां जे दुःखी न थाय, तेनी पासे दुःख कहेवाथी शो फायदो ? ६
sat कैरविणी aौ कमलिनी धाराधरे बहिणी हंसी तद्विगमे महोदधिजले मत्सी मृगीव स्थले श्रीदेवी भजते मुदं जलशये गौरी गिरीशे तथा स्वच्छंदं रमते विचित्ररुचिकं चेतः कचित्कस्यचित् ॥ ७ ॥
भावार्थ -- चंद्रमां कैरविणी, रविमां कमलिनी, मेघमां मयूरी, मेघाभावमां हंसी, समुद्रजलमां माछली स्थलमां मृगली, विष्णुमां श्रीदेवी, अने महादेकमां गौरी - ओम स्वच्छंदते विचित्र रुचिवालं मन कोइनुं क्यों अने कोइनुं क्यों रम्या करे छे. ७ इदं कृतमिदं कृत्य - मिति ध्यायंत एव हि । आक्रांताः स्मः कथं वैरि-धाट्येव जरयानया ८
भावार्थ - आ कर्तुं अने आ करवानुं छे एवा विचा