________________
( ५९ )
इंद्रियाणि पशून्कृत्वा वेदीं कृत्वा तपोमयीम् । अहिंसामाहुतिं कृत्वा आत्मयज्ञं यजाम्यहम् ॥ ३॥
भावार्थ - - इंद्रियाने पशु, तपने वेदिका अने अहिंसाने आहुति बनावीने हुं आत्मयज्ञ करूं छं. ३ इह विश्वजनप्रेय - श्छायानां सर्वशर्मणाम् । धर्मोऽनुपहतो हेतु - बीजं भूमिरुहामिव ॥ ४ ॥
भावार्थ -- आ जगतमां वृक्षोना बीजनी जेम समस्त जनोने अतिप्रिय एवा सर्व सुखोनो एक अखंडित धर्मज हेतु छे. ४
इह लोकसुखे रक्ताः परलोकपराङ्मुखाः । ही कुर्वंति जनाः पापं भवलक्षविनाशकम् ॥ ५ ॥
भावार्थ - अहो ! लोको परलोकथी विमुख थईने मात्र आभवना सुखमां रक्त बनीने पाप करे छे के जेथी तेओ लाखो भवो सुधी दुःख भोगवे छे. ५ इह दुःखं न यः प्राप्तो दुःखं हर्त्तुं न यः क्षमः । दुःखे श्रुतेन यो दुःखी दुःखं किं तस्य कथ्यते ६ ॥