SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ( ५३) आस्तामपत्यं त्रैलोक्या-धिपत्यमपि दुर्घटम् । न यतः प्रयतस्त्वं तं धर्ममेव विधेहि भोः ॥२३॥ ___ भावार्थ हे जीव, संतान तो शुं परंतु त्रणे लोकनुं स्वामित्व पण दुर्लभ नथी. माटे धर्मनी आराधना कर के जेथी कंइ पण दुर्लभ न थाय. २३ आहारं षड्रसाधारं देहस्थित्यर्थमेव सः। अभुंक्त तृप्तिमापच्च शास्त्रैर्न च रसैः पुनः॥२४॥ __ भावार्थ-संत जनो मात्र देहस्थितिने माटेज षट्रस आहार करे छे, पण तृप्ति तो तेओ षट्रसोथी नहि पण शास्त्ररसथीज तृप्ति पामे छे. १२४ आलयं धीरधर्माणां प्रलयं च कुकर्मणाम् । अशोकानोकहस्याधः साधुमेकं ददर्श सः॥२५॥ भावार्थ-धीर-धर्मना स्थानरूप अने कुकर्मना प्रलयरूप एवा एक साधुने तेणे अशोक वृक्षनी नीचे जोया. २५ आदियंते जडा एव योषितः सुखवांछया। " हुताशनाशया गुंजाः शीतार्ता इव वानराः२६
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy