________________
(४७) भावार्थ-आत्मानी भ्रांतिथी जेने शरीरादिकमां आत्मबुद्धि होय. ते जीव बहिरात्मा जाणवो. कारण के त्यां मोहनीय कर्मनो सद्भाव होय छे, ८ आरोग्यभाग्यसौभाग्य-रूपभूपादिसंपदः। कृपालुतालतायाः स्यात् पुष्पौधो निर्वृतिः फलम्
भावार्थ-आरोग्य, भाग्य, सौभाग्य, रूप अने राज्य विगेरेनी संपत्ति-ए बधादयारूप लताना पुष्पोसमजवा, अने मोक्ष-ए तेनुं फल छे. ९
आवर्तः संशयानामविनयभवनं पत्तनं साहसानां दोषाणां संनिधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विनो नरकपुरमुख सर्वमायाकरंडं स्त्रीयंत्र केन स्रष्टं विषममृतमयं प्राणिनामेकपाशः ॥१०॥
भावार्थ-संशयोना आवर्त (घुमरी ) रूप, अविनयना भवनरूप, साहसना नगररूप, दोषोना भंडाररूप, सेंकडो कपटयुक्त, अविश्वासना क्षेत्ररूप, स्वर्गद्वारना विघ्नरूप, नरक-नगरना मुखरूप, सर्व मायाना करंडीयारूप अने प्राणीओने एक पाशरूप एवं आ स्त्रीरूप