________________
(४६) भावार्थ--आर्त्तजनो देवीने नमे छे, रोगी जनो तप करे छे, निर्धनो विनयी होय छे अने कृश (क्षीण देहवाला जनो सुशील होय छे. ४ आयुषो राजचित्तस्य पिशुनस्य धनस्य च । खलस्नेहस्य देहस्य नास्ति कालो विकुर्वतः॥५॥
भावार्थ-आयुष्य, राजचित्त, पिशुन,धन,दुर्जन नेह तथा देह-अमने बदली जतां वखत लागतो नथी. ५ आयु कर्म च वित्तंच विद्या निधनमेव च । पंचैतानि हि सृज्यंते गर्भस्थस्यैव देहिनः ॥६॥
भावार्थ--आयु, कर्म, धन, विद्या अने मरण ए पांच, गर्भमां आवतांज प्राणीनी साथे सरजाय छे. ६ आचार्येषु नटे धूर्ते व्यासवेश्याबहुश्रुते । पदसुमाया न कर्त्तव्या माया तत्रैव निर्मिता॥७॥
भावार्थ--आचार्य, नट, धूर्त, व्यास, वेश्या अने बहुश्रुत ए छ प्रकारना पुरुषो साथे माया (कपट) न करवी. कारण के माया त्यां निर्मितज होय छे. ७ आत्मबुद्धिः शरीरादौ यस्य स्यादात्मविभ्रमात् । बहिरात्मा स विज्ञेयो मोहनीस्तत्र चेतनः॥८॥