________________
( ४२ ) दामां अमर्यादितपणे चालवाथी स्त्रीओ सदा हीनोपमामांज रहे छे. १२०
अपंडितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसंति । श्रियोहि कुर्वंति तथैव नार्यो भुजंगकन्यापरिसर्पणानि ॥ १२१ ॥
भावार्थ - जे पुरुषो लक्ष्मी तथा स्त्रीओमां विश्वास बांधे छे-ते खरेखर अज्ञ जनो छे. भुजंगकन्यानी जेम लक्ष्मी चपळ (वक्र) होय छे तेम स्त्रीओ पण चंचळज होय छे. १२९
4
अन्यं मनुष्यं हृदयेन कृत्वा अन्यं ततो दृष्टिभिराह्वयति । अन्यत्र मुंचंति मदप्रसेकमन्यं शरीरेण च कामयते ॥ १२२ ॥
भावार्थ - अहो ! स्त्रीओनी कुटिलता तो जुओ के जेओ हृदयम एकने धारण करे छे, नजरथी बीजाने निहाले छे, वीजा उपर कटाक्षपात करे छे अने अन्यनी साथे ते भोग भोगववा तैयार थाय छे. १२२
अग्राह्यं हृदयं तथैव वदनं यद्दर्पणांतर्गत भावः पर्वतसुक्ष्ममार्गविषमः स्त्रीणां न विज्ञायते । चित्तं