________________
(४३५ ) स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा। वक्रमेव शुनः पुच्छं षण्मासनलिकाधृतम् ॥५०॥
भावार्थ-पडेल स्वभाव, उपदेशथी पण अन्यथा करवा शक्य नथी. कुतरानी पूंछडीने छ मास नळीमां नाखो, तो पण ते वक्रनी वक्रज रहेवानी. ५० संतोषस्त्रिषु कर्त्तव्यः स्वदारे भोजने धने। त्रिषु चैव न कर्त्तव्यो दाने चाध्ययने तपे ॥५॥
भावार्थ-स्वदारा, भोजन अने धन-ए ऋण वस्तुमां संतोष करवो, अने दान, अभ्यास तथा तपमा संतोष न करवो. ५१
स्थाने निवासः सकलं कलत्रं पुत्रः पवित्रः स्वजनानुरागः । न्यायान्न वित्तं स्वहितं च चित्तं निर्दभधर्मस्य सुखानि सप्त ॥ ५२॥
भावार्थ-पोताना स्थाने निवास, सद्गुणी बी, पवित्र पुत्र, स्वजनोपर अनुराग, न्याययुक्त भोजन अने धन तथा जेमा पोतार्नु हित समायेलुं छे एवं चिच-ए निर्दभ (निष्कपट) धर्मना सात सुखी छे. (दमरहित धर्म करवाथी ए सात सुखो प्राप्त थाय छे.) ५२