________________
( ४३० )
साधवः शमयत्यर्ति-मिति सत्यैव वाग्यतः । एषां साक्वापि शिक्षा या लोकद्वैताधिबाधिता३६
भावार्थ- संतजनो पीडाने शमावे छे-ए वचन बिलकुल सत्य छे. कारण के एमनी कोई एवा प्रकारनी शिक्षा ( बोध ) छे, के जेथी उभयलोकनी आ धिनुं निवारण थाय छे. ३६
r
सत्काव्येभ्योऽपि भूपानां प्रायो नीचोक्तयः प्रियाः । दुर्वृत्ता दयिता दास्यः कुलस्त्रीभ्योऽपि कामिनाम् ॥ ३७ ॥
भावार्थ - राजाओने प्रायः सारा काव्यो करतां नीचोक्तिओ वधारे प्रिय होय छे. कारण के पोतानी कुलीन कांताओ करतां दुष्ट दासीओ वधारे पसंद होय छे. ३७ स्वयमेव कृतं सरस्त्वया तरवश्च स्वयमेव रोपिताः । विधृताः स्वकृतोपयाचिते छगल त्वं विविवीति रौषि किम् ॥ ३८ ॥
भावार्थ - तें पोते सरोवर कराव्युं, पोते वृक्षो रोप्या