________________
. (४२६) भावार्थ-हे राजन् ! निरंतर मीढुं बोलनारा पुरुषो मळवा सुलभ छे पण अप्रिय छतां पथ्य बोलनार तथा सांभळनार पुरुष मळवो दुर्लभ छे. २३ साधुरेवार्थिभिर्याच्यः क्षीणवित्तोऽपि सर्वदा। शुष्कोऽपि हि नदीमार्गः खन्यते सलिलार्थिभिः ___ भावार्थ-सर्वदा धनहीन छतां याचकोए साधुपासे याचना करवी-ते अनुचित नथी. कारण के नदीनो मार्ग शुष्क छतां जळना अभिलाषी जनो तेने खोदे छे.
स्मितेन भावेन मदेन लजया पराङ्मुखैरईकटाक्षवीक्षितैः। वचोभिरीाकलहेन लीलया समस्तपार्वैः खलु बंधनं स्त्रियः॥२५॥ ___ भावार्थ-हास्यतरंगथी, मदथी, लज्जाथी, सिंहावलोकननी जेम आडी नजरथी कटाक्षपात करतां, वचनथी, इर्ष्या अने कलहथी, तेमज लीलाथी-एम विचार करतां स्त्रीओ समस्त प्रकारे बंधनरूपज छे. २५ स्मृता भवति तापाय दृष्ट्वा तून्मादकारिणी । स्पृष्ट्वा भवति मोहाय सा नाम दयिता कथम् २६