________________
(४२५) मावार्थ-संपत्ति, सरस्वती, सत्य, संतान, सारो अनुग्रह, सज्जनसंग अने सुकृत समूह-ए सात सकार दुर्लभ छे. २० सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् । शौर्यं च चित्रभाष्यं च दशैते स्वर्गयोनयः ॥२२॥ - भावार्थ-सत्य, रूप, श्रुत, विद्या, कुलीनता, शील, बल, धन, शौर्य अने विचित्र भाषण-ए दश स्वर्गयोनिने सूचवनार छे. २१ ___ सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा । अहं करोमीति वृथाभिमानः स्वकर्मसूत्रग्रथितो हि लोकः ॥ २२॥
भावार्थ-सुख के दुःख कोई आपनार नथी, ते अन्य कोई आपे छे, ए मात्र भ्रांति छे. वळी आ हुं करूं छु-ए अभिमान पण वृथा छे. कारण के लोको पोताना कर्मरूप तंतुथी ग्रथित थयेलाज छे. २२ सुलभाः पुरुषा राजन् सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः २३