________________
( ३९५ )
पचयक्रियाभिः संसारसारत्वमुपैति यस्य परोपकाराभरणं शरीरम् ॥ ७७ ॥
भावार्थ — कारुण्यरूप पुण्यना समूहयुक्त क्रियाओथी जेनुं शरीर परोपकाररूप भूषणसहित थईने संसारना सारपणाने पाम्युं छे - ते पुरुषोने तेमज देवोने: वंदनीय केम न होय १७७
वांछा सज्जनसंगमे परगुणे प्रीतिर्गुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्धयम् । भक्ति: शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खलेष्वेते येषु वसति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ ७८ ॥
भावार्थ — जेओ सत्समागमनी सदा इच्छा राखे छे, परगुणमां प्रेम धरावे छे, गुरुतरफ जेओ विनय दर्शावे छे, विद्यामां जेओ सदा शोखीन छे, स्वदारामांज जेओ संतोषी छे, लोकापवादथी जेओ भय राखे छे, भगवंतपर जेओ भक्ति धरावे छे, इंद्रियदमनमां जेओ शक्ति धरावे छे अने जेओ दुर्जनोना