________________
( ३९५) तथा जेमना कार्यो मात्र परोपकारनी खातरज छे-ते कोने वंदनीय न होई शके ? ७४
विषमगता अपि न बुधाः परिभवमिश्रां श्रियं हि वांछंति । न पिबंति भौममंभः सरजसमिति चातका एते ॥ ७५॥
भावार्थ-बुधजनो संकटमां आव्या छतां पराभवमिश्र लक्ष्मीने इच्छता नथी. कारण के चातको तरस्या छतां रज सहित एवं भूमिर्नु पाणी पीता नथी. ७५ व्रते विवादं विमति विवेके सत्येऽतिशंकां विनये विकारम् । गुणेऽवमानं कुशले निषेधं धर्मे विरोधं न करोति साधुः ॥ ७६ ॥ ___ भावार्थ-साधुपुरुष व्रतमा विवाद, विवेकमां विकळता, सत्यमा शंका, विनयमां विकार, गुणमां अ. वज्ञा, कुशळमां निषेध अने धर्ममां विरोध करता नथी. ७६
वंद्यः स पुंसां त्रिदशाभिनंद्यः कारुण्यपुण्यो