________________
(२९) मुपभुक्ते न क्षुधात्र्तोऽपि सिंहः पिबति रुधिरमुष्णं प्रायशः कुंजराणाम् ॥ ८४॥
भावार्थ-उन्नतात्मा पुरुष धनहीन होय वा स्वदेशथी भ्रष्ट थयेल होय छतां ते दुर्जन सेवानो स्वीकार करवा चाहता नथी. कारण के सिंह क्षुधाथी पीडित छतां ते लेश पण घासनी दरकार न करतां प्रायः हस्तीओना उष्ण रुधिरने पीये छे. ८४ । __ असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो न संगाद्दौर्जन्यं न हि सुजनता कस्यचिदपि । प्ररूढे संसर्गे मणिभुजगयोर्जन्मजनिते मणि हेर्दोषान् स्पृशति न तु सर्पो मणिगुणान् ॥८५॥ __ भावार्थ-पुरुष पोतानी जातिने लीधेज सज्जन के दुर्जन बने छे, पण संगथी कोईने सुजनता के दुर्जनता प्राप्त थती नथी. कारण के मणि अने सर्पनो, जन्मथी संसर्ग होवा छतां सर्पना दोष मणिमां आवता नथी अने मणिना गुण सर्पमा आवता नथी. ८५ अत्यार्यमतिदातार-मतिशूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीयानोपसर्पति ॥८६॥