SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ( ३७५ ) नागरिस्त्रिदशेषु शक्रः । संजीवनेषु जलदः सुभगेषु लक्ष्मीः कृत्येषु धर्ममयकृत्यमपि प्रधानम् २८ भावार्थ - वृक्षोमां जेम कल्पवृक्ष, माणसोमां जेम चक्रवर्ती, पर्वतोमां जेम मेरुपर्वत, देवताओमां जेम इंद्र, संजीवनोमां जेम मेघ अने सुभग ( भाग्यवंत ) जनोमां जेम लक्ष्मी - तेम सर्व कृत्योमां धर्मकृत्य सर्वोत्कृष्ट छे. २८ व्याकुलेनापि मनसा धर्मः कार्यो निरंतरम् । मेढीबद्धोऽपि हि भ्राम्यन् घासग्रासं करोति गौः भावार्थ-व्याकुल मनथी पण धर्म तो निरंतर करवोज. कारण के खीले बांधेल बळद पण फरतो फरतो ते घासचारो चर्या करे छे. २९ विशिष्टकुलजातोऽपि यः खलः खल एव सः । चंदनादपि संभूतो दहत्येव हुताशनः ॥ ३० ॥ भावार्थ - विशिष्ट कुळमां जन्म पाम्या छतां जे दुर्जन छे-ते तो दुर्जनज रहेवानो. कारण के चंदनथी उत्पन्न थयेल अग्नि पण बाळे तो छेज. ३० वासो बहूनां कलहो वार्त्ता चैव द्वयोरपि । एक एव चरेद्योगी कुमार्या इव कंकणम् ॥ ३१ ॥
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy