________________
( ३७४ )
विद्या विवादाय धनं मदाय शक्तिः परेषां परपीडनाय । खलस्य साधोर्विपरीतमेतद् ज्ञानाय दानाय च रक्षणाय ॥ २६ ॥
भावार्थ - दुर्जन पुरुष पोतानी विद्यानो विवादमां उपयोग करे छे, धन प्राप्त थतां मदोन्मत्त बने छे अने शक्ति मळतां ते बीजाओने सतावे छे अने सत्पुरुष विद्याने ज्ञानमां वापरे छे, धनने दानमां अने शक्तिने परना रक्षणमां वापरे छे - एम बनेमां विपरीतता रहेल छे. २६
विरला जानंति गुणान् विरलाः कुर्वति निर्धने स्नेहम् । विरलाः परकार्यरताः परदु:खेनातिदुःखिता विरलाः ॥ २७ ॥
1
भावार्थ - जगतमां गुणोने जाणनारा पुरुषो विरला होय छे, निर्धनपर स्नेह करनारा विरला होय छे, परकार्य करनारा विरला होय छे, अने परदुःखथी दुःखित थनारा तो विरलाज होय छे. २७
वृक्षेषु कल्पविटपी मनुजेषु चक्री शैलेषु कांच