________________
( ३७२) भावार्थ-विषलता जेम पासे बेसनाराओनो प्रायः विनाश करे छ, तेम स्त्रीओनुं चिंतनमात्र करतां-ते बने भवोनो विनाश करे छे. २० विद्यमानापि विद्या चेदुःखिनां नोपयुज्यते । समानेऽनुपकारित्वे तत्ते मे च किमन्तरम् ॥२॥ __ भावार्थ-विद्या विद्यमान छतां ते जो दुःखी जनोना उपयोगमां न आवे, तो अनुपकारित्व (उपकाराभाव ) समान होवाथी तारामां अने मारामां अंतर शुं छे ? २१ व्याजे स्यादिगुणं वित्तं व्यवसाये चतुर्गुणम् । कृषौ दशगुणं प्रोक्तं पात्रेऽनंतगुणं भवेत्॥२२॥ __भावार्थ-व्याजमां धन बमणुं थाय छे, व्यापारमां चारगणुं थाय, खेतीमां दशगणु थाय, अने सुपात्रे अनंतगणु थाय एम कहेवामां आवेल छे. २२ विहाय पौरुषं यो हि दैवमेवावलंबते । प्रासादसिंहवत्तस्य मूर्ध्नि तिष्ठति वायसाः॥२३॥ भावार्थ-जे लोको पौरुष ( पुरुषार्थ ) नो त्याग