________________
((258)
वैद्यो क्षयरोगनो प्रतीकार करता करतां भांग्या अने तार्किक जनो स्वाभाविक पदार्थने सिद्ध करतां थाक्या तथा स्त्रीओमां त्रणे जगत भग्न थयुं. १७ विग्रहमिच्छंति भटा वैद्याश्च व्याधिपीडितं लोकम् मृतक बहुलं च विप्राः क्षेमसुभिक्षं च निर्ग्रथाः १८
भावार्थ - सुभट जनो लडाइने इच्छे छे, वैद्यो व्याधिथी पीडाता लोकोने इच्छे छे, ब्राह्मणो वणाना मरणने इच्छे छे अने निग्रंथो सुभिक्ष ( सुकाळ ) अने कुशळने इच्छे छे. १८ वैद्यो हि नीरुजं दत्ते गीः प्रज्ञां भूपतिर्धनम् । त्वमेकः सर्वकार्येषु प्रभुः केनोपमीयसे ॥ १९ ॥
मावार्थ —–वैद्य कदाच प्रसन्न थाय, तो ते आरोग्य आपे छे, वाणी ( सरस्वती ) प्रज्ञा ( बुद्धि ) ने आपे छे, अने राजा संतुष्ट थाय तो धन आपे छे, पण हे नाथ ! आप एकला सर्व कार्योमां समर्थ छो, एटले आपनी कोइनी साथे उपमा आपवी घटती नथी. १९ विषवल्ली विनाशाय प्रायः पार्श्वे निषेदुषाम् । भवद्वयविनाशाय ध्यातमात्रा अपि स्त्रियः ॥२०॥