________________
( ३६० )
भावार्थ — कभळोमां रक्तत्व ( रताश ) सत्पुरुघोमां परोपकारीपणुं अने दुर्जनोमां निर्दयता - ए त्रणमां त्रण गुण स्वभावथीज सिद्ध होय छे. १९ लालयेत्पंच वर्षाणि दश वर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे, पुत्रं मित्रवदाचरेत् ॥ १ ॥
भावार्थ- पुत्र पांच वरसनो थाय त्यांसुधी तेनुं लालन-पालन करवुं, त्यार पछी दश वरस सुधी तेनो वाक आवे, तो तेने ताडन करवुं, पण सोळमा वरस पछी तो पुत्रनी साथे मित्रनी जेमज वर्त्तवुं. १ लिखिता चित्रगुप्तेन ललाटेऽक्षरमालिका | तां देवोऽपि न शक्नोति उल्लिख्य लिखितुं पुनः२
भावार्थ - विधाताए ललाट-पटपर जे अक्षरमाळा लखी छे, तेने उत्थापन करीने बदलाववाने कोई देव पण शक्तिमान नथी. २
लक्ष्मीर्दानविवेक संगममयी श्रद्धामयं मानसं, धर्मः शीलदयामयः सुचरितश्रेणीमयं जीवितम् ।