________________
( ३५९ )
र्थिसार्थाद्भिया दीनोन्दा रपरायणाः कलियुगे सत्पुरुषाः केवलम् ॥ १७ ॥
भावार्थ - शंकर हिमालयमां छुपाई गयो, विष्णु समुद्रमां जइने सुइ गयो, देवताओ दूर आकाशमां चाल्या गया, नागेंद्रो तो पोते प्रचल छतां प्रथमथीज पाताळमां पेसी गया अने कमलासना लक्ष्मी पद्मवनमां लीन थइ गइ, आथी एम लागे छे के याचकजनोना भयथीज आ बधा उक्त स्थानोमा चाल्या गया हशे, परंतु आ कलियुगमां दीन जनोनो उद्धार करनारा एवा केवल सत्पुरुषोज मोजुद छे. १७ रविश्चंद्रो घना वृक्षा नदी गावश्च सज्जनाः । एते परोपकाराय युगे दैवेन निर्मिताः ॥ १८ ॥
भावार्थ - सूर्य, चंद्र, मेघ, वृक्षो, नदी, गायो अने सज्जनो - एमने मात्र परोपकार करवानी खातरज जगतमां विधाताए निर्माण कर्या छे. १८ रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् । असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम्