________________
( २६ ) भावार्थ-कृपणने हाथ चडेल धनथी शुं ? बहुज प्रपंची आचरण करवामां आवे तो शास्त्रथी शुं ? गुण के पराक्रमरहित रूपथी शुं ? अने आपत्ति वखते मदद न आपे तो तेवा मित्रथी शुं ? ७६ __ अवसरपठितं सर्व सुभाषितत्वं प्रयात्यसूक्तमपि । क्षुधि कदशनमपि नितरां भोक्तुः संपबते स्वादु ॥ ७७ ॥ ____भावार्थ--अवसरे बोलवामां आवेल खराब बोल पण सारा लागे छे, ज्यारे क्षुधा लागे, त्यारे खानारने खराब भोजन पण बहुज स्वादिष्ट लागे छे. ७७ अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती। व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ७८ __ भावार्थ हे भारती! तारो मंडार कोइ अपूर्वज लागे छे के जेनो व्यय करवाथी वृद्धि पामे छे अने संचय करवाथी क्षय पामे छे. ७८
अनपेक्षितगुरुवचना सर्वान् ग्रंथीन विभेदयति सम्यक् । प्रकटयति पररहस्यं विमर्शशक्तिनिजा जयति ॥ ७९ ॥