________________
(३३७ ) भावार्थ-ज्यां पाणी होय, त्यां हंसो रहे छे, ज्यां मांस होय, त्यां गीध पक्षीओ आवीने पडे छे. ज्यां धनवंत जनो होय छे, त्यां वेश्याओ रमण करे छे, अने ज्यां सुरम्य आकृति होय, त्यां गुणो रहेला होय छे. ४४ यदि स्थिरा भवेद्विद्युत्तिष्ठति यदि वायवः । दैवात्तथापि नारीणां न स्थेम्ना स्थीयते मनः४५
भावार्थ-कदाच वीजळी स्थिर थइ जाय अने दैवयोगे कदाच वायु पण स्थिर स्तंभी रहे, तथापि स्त्रीओनुं मन कोइ रीते स्थिर रहीज न शके. ४५ यथा मौलिः प्रतीकेषु हृषीकेषु यथेक्षणम् । यथा सुरदुःसालेसु विशालेषु यथा नभः॥४६॥ यथा हरिरम]षु महँषु च यथा नृपः। दयाधर्मस्तथा धर्म-कृत्येषु स्यात्पुरस्सरः॥४७॥
भावार्थ-जेम अंगना अवयवोमा मस्तक, इंद्रियोमां जेम चक्षु, वृक्षोमां जेम कल्पवृक्ष, विशाल पदार्थोमां जेम आकाश, देवताओमां जेम इंद्र, अने मनुष्योमा
. २२