________________
( ३३६ ) यदि वहति चिदंडं नग्नमुंडं जटां वा यदि वसति गुहायां वृक्षमूले शिलायाम् । यदि पठति पुराणं वेदसिद्धांततत्त्वे यदि हृदयमशुद्धं सर्वमेतन्न किंचित् ॥४२॥ भावार्थ-भले त्रिदंडने धारण करो, शिर नग्न रा. खीने मुंडावो अथवा तो माथे जटा धारण करो, गुफामां अगर वृक्षना मूळमां शिलापर वास करो, पुराण अथवा वेदके सिद्धांत तत्त्वनो अभ्यास करो, तथापि जो हृदय अशुद्ध छे, तो ते बधुं नकामुं छे. ४२ यदेव रोचते यस्य तदेव तस्य सुंदरम् । श्रीखंडे न तथा प्रीति-यथा रुदस्य भस्मनि ॥४३
भावार्थ-जे वस्तु जेने रुचे, तेना मनने तेज वस्तु सुंदर छे. शंकरनी प्रीति भस्म ( राख ) मां छे, तेवी चंदनमां नथी. ४३ __ यत्रोदकं तत्र वसंति हंसा यत्रामिषं तत्र पतंति गृधाः । यत्रार्थिनस्तत्र रमंति वेश्या यत्राकृतिस्तत्र गुणा वसंति ॥४४॥