________________
( ३२८) यथा धेनुसहस्रेषु वत्सो विंदति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ २२ ॥
भावार्थ-जेम वाछरडं, हजारो गायोमा पोतानी माताने शोधी ले छे, तेम पूर्वे करवामां आवेल कर्म, कर्ताने शोधी ले छे ( अनुसरे छे.) २२ यावंति पशुरोमाणि पशुगात्रेषु भारत । तावद्वर्षसहस्राणि पच्यते पशुघातकः ॥ २३ ॥
भावार्थ-हे भारत ! पशुना शरीरपर जेटला रोम (केश) होय छे, तेटला हजार वरसोसुधी पशुघातक पापथी नरकमां दुःख भोगवे छे. २३
यद्धात्रा निज भालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् । तद्दीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ २४॥
भावार्थ-पोताना ललाटपट्टपर विधाताए जे