SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ( ३२८) यथा धेनुसहस्रेषु वत्सो विंदति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ २२ ॥ भावार्थ-जेम वाछरडं, हजारो गायोमा पोतानी माताने शोधी ले छे, तेम पूर्वे करवामां आवेल कर्म, कर्ताने शोधी ले छे ( अनुसरे छे.) २२ यावंति पशुरोमाणि पशुगात्रेषु भारत । तावद्वर्षसहस्राणि पच्यते पशुघातकः ॥ २३ ॥ भावार्थ-हे भारत ! पशुना शरीरपर जेटला रोम (केश) होय छे, तेटला हजार वरसोसुधी पशुघातक पापथी नरकमां दुःख भोगवे छे. २३ यद्धात्रा निज भालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् । तद्दीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ २४॥ भावार्थ-पोताना ललाटपट्टपर विधाताए जे
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy