________________
( ३२७)
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति १९
भावार्थ-जेने पोतानेज प्रज्ञा (बुद्धि) नथी, तेने शास्त्रथी शो लाभ थवानो हतो ? जे लोचनहीन (अंध) छे, तेने दर्पण बताववाथी शो फायदो ? १९ __ यस्यास्ति वित्तं स नरः कुलीनः स पंडितः स श्रुतिमान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः कांचनमाश्रयंति ॥ २० ॥ __ भावार्थ-जेनी पासे धन छे, तेज माणस कुलीन, पंडित, शास्त्रज्ञ, गुणज्ञ, वक्ता अने दर्शनीय (रूपाळा) पण तेज छे. कारण के बधा गुणो द्रव्यने अनुसरीने रहेला छे. २० यस्यास्तस्य मित्राणि यस्यास्तस्य बांधवाः। यस्याथः स पुमाल्लोक यस्यार्थः सच पडितः २१
भावार्थ-जेनी पासे धन छे, तेना घणा मित्रो थाय छे, तेना घणा बांधवो थाय छे, वळी जेने धन छे, तेज लोकमां प्रतिष्ठित पुरुष गणाय छे अने पंडित पण धनवान्ज गणाय छे. २१