________________
( ३१९ ) निःशंक धैर्यने धारण करनारा संतजनो तो निरंतर यथाशक्ति परोपकार कर्याज करे छे. जुओ, राहुना भयंकर मुखमां सपडाया छतां चंद्रमा पोताना शेष किरणोथी जगतजनोने अत्यंत आनंद पमाडे छे. ५८
महीपतेः संति न यस्य पार्श्वे कवीश्वरास्तस्य कुतो यशांसि । भूपाः कियंतो न बभूवुरुया नामापि जानाति न कोऽपि तेषाम् ॥ ५९॥ ___ भावार्थ--जे राजानी आगळ कवीश्वरो हाजर नथी, तेनो यशोवाद क्यांथी ? कारण के पूर्वे आ पृथ्वीउपर केटलाए राजाओ थई गया छे के जेनुं नाममात्र पण हालमां कोई जाणतुं नथी. ५९
मुक्ताफलैः किं मृगपक्षिणां च मिष्टानपानं किमु गर्दभानाम् । अंधस्य दीपो बधिरस्य गीतं मूर्खस्य किं धर्मकथाप्रसंगः ॥६॥
भावार्थ-मृगला अने पक्षीओने मुक्ताफळोथी शृं? गधडाओने मिष्टान्नपानथी शुं ? अंधने दीपकथी शो फायदो अने बहेराने गीतथी शं? तेम मूर्ख जनने धर्मकथाथी शो फायदो थवानो हतो ? ६०