SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ( २१ ) अपवित्रः पवित्रः स्या - हासो विश्वेशतां भजेत् । मूर्खो लभेत ज्ञानानि मंक्षु दीक्षाप्रसादतः ॥ ६१ ॥ भावार्थ - अहो ! दीक्षाना प्रसादथी अपवित्र प्राणी सत्वर पावन थाय छे, दास सर्वोत्कृष्ट थाय छे, अने मूर्ख - एक सारो ज्ञानी थई जाय छे. ६१ अभ्रच्छाया तृणादग्निः खले प्रीतिः स्थले जलम् । वेश्यारागः कुमित्रं च षडेते बुबुदोपमाः ॥ ६२ ॥ भावार्थ - वादळानी छाया तणखलानो अग्नि, खलनी प्रीप्ति, स्थलमां जळ, वेश्यानो राग अने कुमित्र ए छए पाणीना परपोटा समान विनश्वर होय छे. ६२ अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वंचनं चापमानं च मतिमान्न प्रकाशयेत् ॥ ६३॥ भावार्थ - - द्रव्यनो नाश, मननो संताप, घरना दुराचरण, वंचन ( छेतराया ते ) अने अपमान - आटली वातो सुज्ञजने क्यां प्रगट न करवी. ६३ अग्निरापः स्त्रियो मूर्खाः सर्पो राजकुलानि च । नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि पद ६४
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy