________________
(२०) अनभ्यासे विषं शास्त्र-मजीर्णे भोजनं विषम् । विषंगोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥५०॥ ___ भावार्थ--अभ्यास विना शास्त्र विष समान छे, अजीर्षपर भोजन, दरिद्रनी गोष्ठी बोलवू अने वृद्ध पुरुषने तरुणस्त्री विषसमान छे. ५८ अलसो मंदबुद्धिश्च सुखितो व्याधितस्तथा। निदालःकामुकश्वेति षडेते शास्त्रवर्जिताः ॥५९॥
भावार्थ-आलसु, मंदबुद्धि, सुखी, रोगी, निद्रालु अने कामी-ए छ प्रकारना जनो शास्त्ररहित भणवामां अयोग्य होय छे. ५९ ___ अभालस्य भाले कथं पट्टबंधः अकणे अनेत्रे कथं गीतनृत्यम् । अकंठस्य कंठे कथं पुष्पमाला अपादस्य पादे कथं मे प्रणामः ॥ ६ ॥
भावार्थ-जेने भाल नथी तेना ललाटपर पट्टबंध शीतेि रहे, जेना नेत्र अने कर्ण नथी, तेनी आगळ नृत्य अने गीत केम थाय, जेने कंठ नथी, तेना गळामा पुष्पमाळा शी रीते आरोपण थाय अने जेना चरण नथी, तेना पगे प्रणाम केम थाय ? ६०