________________
( ३०७ ) मातृकुक्षिदरीसिंहा बाल्ये बंधुदृशां सुधा। यौवने कुलधौरेया द्वित्रा एव सुताः पुनः ॥२६॥
भावार्थ-पोतानी मातानी कुक्षिरूप गुफामा सिंह समान, बाल्यावस्थामा पोताना बांधवोनी दृष्टिने अमृत समान तथा यौवनावस्थामा कुळनो भार उपाडवामां धुरंधर-एवा तो मात्र कुळदीपक बेत्रण पुत्रो. ज हशे. २६ माधुर्य लवणे सारं रंभायां सुस्वरः खरे। ' पावित्र्यं वर्चसो गेहे स्वादु पानीयमूषरे ॥२७॥ स्नेहो भस्मनि वैशचं मण्यां शैत्यमिवानले। सौम्य वापि सुखं नास्ति व्यापकापद्भरे भव॥२८॥
भावार्थ-हे सौम्य ! लवण (लूण) मां माधुर्य (मीठाश), रंभा (कदली) मां सार, गधेडामा सुस्वर, चमारना घरमां पवित्रता, खारीजमीनमां मधुर जळ, भस्म (राख) मां स्नेह (चीकाश), मसीमां उज्वलता अने अग्निमां शीतलता मळवी मुश्केल छे, तेम