________________
( ३०१ ) भावार्थ-उद्यम-ए मित्र समान छे, आलस्य-ए मित्रवत् छतां शत्रु छे, विद्या ए विषवत् छतां अमृत समान छे अने परस्त्री ए अमृत छतां विषसमान छे. १२
मुक्तस्य हारो न च मर्कटस्य मिष्टान्नहारो न च गर्दभस्य । अंधस्य दीपो बधिरस्य गीतं मूर्खस्य किं ज्ञानकथाप्रसंगः॥१३॥
भावार्थ-मर्कट (वानर) ने मोतीनो हार न शोभे, गर्दभने मिष्टान्ननो आहार न होय, अंधने दीपक बधिर (बहेरा ) नी आगळ गीतगान अने मूर्खनी साथे ज्ञानकथानो प्रसंग केवो ? १३ मनो मधुकरो मेघो मानिनी मदनो मरूत् । मा मदो मर्कटो मत्स्यो मकारा दश चंचलाः १४
भावार्थ-मन, मधुकर (भमरो), मेघ, स्त्री, कामदेव, पवन, लक्ष्मी, मद, वानर अने मत्स्य-ए दश मकार चंचल होय छे. १४