________________
( २९६ )
यति - ए बनेने समान छे, परंतु पाप अने धर्ममां बंनेनो बहु तफावत पडी जाय छे. ३०
मंत्राणां परमेष्ठिमंत्र महिमा तीर्थेषु शत्रुंजयो दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतम् । संतोषो नियमे तपस्सु च शमस्तत्त्वेषु सद्दर्शनं सर्वज्ञोदित सर्वपर्वसु परं स्याद्वार्षिकं पर्व च ॥१॥
-
भावार्थ — सर्व मंत्रोमां पंचपरमेष्ठी मंत्रनो महिमा उत्कृष्ट छे, सर्व तीर्थोमां शत्रुंजय तीर्थ उत्कृष्ट छे, गुणोमां विनय, व्रतोमां ब्रह्मचर्य व्रत, दानमां अभयदान, नियममां संतोष, तपमां समता, तत्त्वोमां सम्यक्त्व, अने सर्वज्ञकथित सर्व पर्वामां वार्षिक ( सांवत्सरिक ) पर्व उत्तम छे. १
मुंडे मुंडे मतिर्भिन्ना कुंडे कुंडे नवं पयः । तुंडे तुंडे नवा वाणी बहूनां नैकपरूता ॥ २ ॥
भावार्थ — कपाळे कपाळे भिन्न मति होय छे, दरेक कुंडमां नवुं ( भिन्न ) पाणी होय छे, दरेक मुखमां न