________________
( २९५ )
भगवंतौ जगन्नेत्रे सूर्या चंद्रमसावपि ।
पश्य गच्छत एवास्तं नियतिः केन लंघ्यते ॥२८॥
भावार्थ — जगतना नेत्ररूप एवा भगवान् सूर्य अने चंद्रमा पण जुओ, दररोज अस्तदशाने पामे छे. माटे. दैवने कोण ओळंगी शके ? २८ भ्रमन्वनांते नवमंजरीषु न षट्पदो गंधफलीमजि धत् । सा किं न रम्या स च किं न रंता बलीयसीकेवलमीश्वरेच्छा ॥ २९ ॥
भावार्थ- समस्त वनमां नवीन मंजरीओपर फरत भमरो चंपककलिकाने सुंधी न शक्यो तो शुं ते रम्य नथी, अथवा भ्रमर पोते रमण करनार नथी ? परंतु अहीं ईश्वरेच्छाज बलवान् छे. २९ भूशय्या ब्रह्मचर्यं च कृशत्वं लघु भोजनम् । सेवकस्य यतेर्यद्वद्विशेषः पापधर्मजः ॥ ३० ॥
मावार्थ - पृथ्वीपर शयन करवुं ब्रह्मचर्य पाळवु, कृशता अने लघु ( शुष्क ) भोजन - ए सेवक अने