________________
( २७५) भावार्थ-बालको, स्त्रीओ, पापीओ अने विशेषथी राजाओनो कदाग्रह दुर्निवार्य (दुःखे वारी शकाय तेवो) होय छे. १
बलादसौ मोहरिपुर्जनानां ज्ञानं विवेकं च निराकरोति । मोहाभिभूतं हि जगद्विनष्टं तत्त्वार्थबोधादपयाति मोहः॥२॥
भावार्थ-अहो ! आ मोहरिपु, बलात्कारथी लोकोना ज्ञान अने विवेकने विनष्ट करे छे. मोहथी पराभूत थतां जगत् विनष्ट थतुं जाय छे, छतां तत्त्वार्थना बोधथी मोह दूर थई शके छे. २ ब्रह्मा येन कुलालवनियमितो ब्रह्मांडभांडोदरे विष्णुर्येन दशावतारगहने क्षिप्तः सदा संकटे। रूदो येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे३
भावार्थ-ब्रह्माने जेणे जगतमां कुंभारनी जेम नियमित कर्यों (नीम्यो ), विष्णुने जेणे दश अवतारथी गहन एवा सदा संकटमा नाख्यो, शंकरने जेणे हाथ