________________
( २७४ )
फलाशिनो मूलतृणांबुभक्षा विवाससो निस्तरशायिनश्च । गृहे विमूढा मुनिवच्चरंति तुल्यं तपः किं तु फलेन हीनम् ॥ ५ ॥
।
भावार्थ - कंद-मूळ, फळ तथा तृण-जळनुं भक्षण करनार, वस्त्ररहित ( मलिन वस्त्रधारी ) अने जमीनपर शयन करनार ए रीते मूढ जनो पोताना घरे मुनिनी जेम आचरण करे छे, एटले तेटलुंज कष्ट सहन करता होवा छतां तेओने तेनुं कई पण फळ तो मळतुंज नथी. ५ फणींद्रस्ते गुणान्वक्तुं लिखितुं हैहयाधिपः । द्रष्टुमाखंडलः शक्तः काहमेष क ते गुणाः ॥६॥
भावार्थ - हे विभो ! शेषनाग, तमारा गुणो कहेवाने समर्थ छे, तमारा गुणो लखवाने सहस्रबाहु (हजार हाथवाळो - अर्जुन ) समर्थ छे अने जोवाने इंद्रज समर्थ छे. तो तमारा गुणो क्यां अने हुं पामर क्यों ? ६ बालानामबलानां च नृपाणां च विशेषतः । तथा च पापक्तानां दुर्निवार्यः कदाग्रहः ||१|