________________
( २५९)
प्राप्य चलानधिकारान् शत्रौ मित्रे च बंधुवर्गे च । नापकृतं नोपकृतं न सत्कृतं किं कृतं तेन ॥ ___ भावार्थ-चलित अधिकार पामीने जेणे शत्रने हराव्यो नहि, मित्रोपर उपकार न कर्यो अने बंधुओनो सारी रीते सत्कार न कर्यो, तो पछी तेणे शुं कर्यु ? ४९ पितृभिस्ताडितः पुत्रः शिष्यस्तु गुरुशिक्षितः। घनाहतं सुवर्णं च जायते जनमंडनम् ॥५०॥
भावार्थ-पिता के पोताना वडिलोथी ताडन पामेल पुत्र, गुरुथी शिक्षा पामेल शिष्य अने हथोडाथी आघात पामेल सुवर्ण-ए व्रणे लोकोना मंडन-रूप थाय छे. ५० प्रारंभे गर्भगंडोला बाल्ये विड्गर्तशूकराः। तारुण्ये च मदाच्छौंडाःप्रायःपुत्राः सहस्रशः५१ __ भावार्थ-प्रारंभमां जे गर्भना कीडा जेवा होय छे, बाल्यावस्थामां जे विष्ठाना डुक्कर जेवा अने तरुणावस्थामां जे मदथी मदोन्मत्त होय छे, ते पुत्रो तो प्रायः हजारो मळी शके तेम छे. ५१ .