________________
( २५३ )
प्रेयः प्राप्तिमनोरथः खलु रथो हार्दं बलं - शंबलं तृष्णा दीपधरा पुरः प्रचलितोत्कंठा सखी पार्श्वतः सौभाग्यप्रमदः प्रदत्तशकुनो दोषाश्च संप्रेषका मार्गज्ञः स्मर एव पुंखितशरस्तस्याः प्रयाणेऽभवत् ॥ ३२ ॥
भावार्थ - अहो ! जे कुलटा स्त्री होय छे, तेने पोताना जारनी प्राप्तिना मनोरथरूप रथ होय छे, अंतरनुं बळ - जेने भातुं होय छे, जेने तृष्णा-ते आगल दीपक धरनारी होय छे, अने बने बाजु उत्कंठारूप सखी, जेनी साथे चाले छे, सौभाग्यनो संमद, जेने शकुन बतावनार होय छे, दोषो, जेने मोकलनारा होय छे, अने बाण सज्ज करीने कामदेव, जेनी साथे मार्गना भोमीयो चाले छे-आवा संयोगथी व्यभिचारिणी स्त्री पोताना इष्ट स्थान तरफ प्रयाण करे छे. ३२ प्रजानां धर्मषड्भागो राज्ञो भवति रक्षितुः । अधर्मस्यापि षड्भागो जायते यो न रक्षति ३३
•