________________
(२३५) मावार्थ ते काव्यरसने वारंवार नमस्कार थामो के जेना एक बिंदुमात्रथी जे अंतर आई थयेल होयतो साधुपुरुषर्नु मुख सुवर्णताने पामे छे अने दुर्जन पुरुपर्नु मुख दुर्वर्णताने पामे छे. ६३ निर्गुणेष्वपि सत्त्वेषु दयां कुर्वति साधवः। न हि संहरते ज्योत्स्नां चंदश्चांडालवेश्मसु॥४॥
भावार्थ-सत्पुरुषो, निर्गुणी प्राणीओपर पण दया करे छे. कारण के चंद्रमा पोतानी ज्योत्स्ना (चांदनी) चंडालना मकानपरथी कांइ संहरी लेतो नथी. ६४ न यत्नकोटिशतकै-रपि दुष्टः सुधीर्भवेत्। किं मर्दितोऽपि कस्तूर्या लसुनो याति सौरभम् ॥६५॥ ___ भावार्थ सेंकडो के कोटि यत्नो करवामां आवे, तो पण दुष्ट कदापि सुज्ञ थतो नथी. लसणने कस्तुरी साथे मर्दन करीए, तो पण तेनामां कस्तुरीनी सुवास आवतीज नथी. ६५ न वित्तं दर्शयेत्याज्ञः कस्यचित्स्वल्पमप्यहो। मुनरपि यतस्तस्य दर्शनाच्चलते मनः॥६६॥