________________
(१३)
जेनी पाछळ ऋण, दौर्भाग्य, आलस्य, क्षुधा अने बहु संतति-ए पांच लागेलाज छे. ३५ __ अदत्तदानाच्च भवेद्दरिदी दरिदभावाद्वितनोति पापम् । पापं हि कृत्वा नरकं प्रयाति पुनर्दरिदी पुनरेव पापी ॥ ३६॥
भावार्थ-अदत्तदान (चोरी) थी प्राणी दरिद्र थाय छे, दरिद्रताथी ते पाप करे छे, पाप करवाथी ते नरके जाय छे. एटले पुनः दरिद्री अने पापी थाय छे. ३६ अधमा धनमिच्छंति धनमानौ च मध्यमाः। उत्तमा मानमिच्छंतिमानो हि महतां धनम् ३७ 'भावार्थ-अधम जनो मात्र धननेज इच्छे छे, मध्यम जनो धन अने मान-बन्नेने इच्छे छे, उत्तम जनो मात्र माननेज चाहे छे, कारण के महापुरुषो माननेज पो; तानुं धन माने छे. ३७ अहो अहीनामपि खेलनेभ्यो दुःखानि दूरं नृपसेवनानि । एकोऽहि ना मृत्युमुपैति दष्टः सपुत्रपात्रस्तु नृपेण दृष्टः ॥ ३८ ॥